Original

खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः ।प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥ २ ॥

Segmented

खड्ग-शक्ति-धरैः वीरैः गदा-मुसल-पाणिभिः प्रास-तोमर-हस्तैः च ययौ योध-शतैः वृतः

Analysis

Word Lemma Parse
खड्ग खड्ग pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
प्रास प्रास pos=n,comp=y
तोमर तोमर pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
ययौ या pos=v,p=3,n=s,l=lit
योध योध pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part