Original

राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ।लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥ १९ ॥

Segmented

राज्ञा च अद्भुत-वीर्येण योधैः च समर-प्रियैः लोड्यमानम् महा-अरण्यम् तत्यजुः च महामृगाः

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
अद्भुत अद्भुत pos=a,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
योधैः योध pos=n,g=m,c=3,n=p
pos=i
समर समर pos=n,comp=y
प्रियैः प्रिय pos=a,g=m,c=3,n=p
लोड्यमानम् लोडय् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit
pos=i
महामृगाः महामृग pos=n,g=m,c=1,n=p