Original

तोमरैरसिभिश्चापि गदामुसलकर्पणैः ।चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥ १८ ॥

Segmented

तोमरैः असि च अपि गदा-मुसल-कर्पणैः चचार स विनिघ्नन् वै वन्यान् तत्र मृग-द्विजान्

Analysis

Word Lemma Parse
तोमरैः तोमर pos=n,g=m,c=3,n=p
असि असि pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
कर्पणैः कर्पण pos=n,g=m,c=3,n=p
चचार चर् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
वन्यान् वन्य pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
मृग मृग pos=n,comp=y
द्विजान् द्विज pos=n,g=m,c=2,n=p