Original

कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः ।गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥ १७ ॥

Segmented

कांश्चिद् एणान् स निर्जघ्ने शक्त्या शक्तिमताम् वरः गदा-मण्डली-तत्त्व-ज्ञः चचार अमित-विक्रमः

Analysis

Word Lemma Parse
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
एणान् एण pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
निर्जघ्ने निर्हन् pos=v,p=3,n=s,l=lit
शक्त्या शक्ति pos=n,g=f,c=3,n=s
शक्तिमताम् शक्तिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गदा गदा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s