Original

बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ।पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥ १५ ॥

Segmented

बाण-गोचर-सम्प्राप्तान् तत्र व्याघ्र-गणान् बहून् पातयामास दुःषन्तो निर्बिभेद च सायकैः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
गोचर गोचर pos=n,comp=y
सम्प्राप्तान् सम्प्राप् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
व्याघ्र व्याघ्र pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
दुःषन्तो दुःषन्त pos=n,g=m,c=1,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p