Original

तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ।लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥ १४ ॥

Segmented

तद् वनम् मनुज-व्याघ्रः स भृत्य-बल-वाहनः लोडयामास दुःषन्तः सूदयन् विविधान् मृगान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
मनुज मनुज pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
लोडयामास लोडय् pos=v,p=3,n=s,l=lit
दुःषन्तः दुःषन्त pos=n,g=m,c=1,n=s
सूदयन् सूदय् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p