Original

विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् ।निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ।मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥ १३ ॥

Segmented

विषमम् पर्वत-प्रस्थैः अश्मभिः च समावृतम् निर्जलम् निर्मनुष्यम् च बहु-योजनम् आयतम् मृग-संघैः वृतम् घोरैः अन्यैः च अपि वनेचरैः

Analysis

Word Lemma Parse
विषमम् विषम pos=a,g=n,c=2,n=s
पर्वत पर्वत pos=n,comp=y
प्रस्थैः प्रस्थ pos=n,g=m,c=3,n=p
अश्मभिः अश्मन् pos=n,g=m,c=3,n=p
pos=i
समावृतम् समावृ pos=va,g=n,c=2,n=s,f=part
निर्जलम् निर्जल pos=a,g=n,c=2,n=s
निर्मनुष्यम् निर्मनुष्य pos=a,g=n,c=2,n=s
pos=i
बहु बहु pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part
मृग मृग pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part
घोरैः घोर pos=a,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
वनेचरैः वनेचर pos=a,g=m,c=3,n=p