Original

सुदूरमनुजग्मुस्तं पौरजानपदास्तदा ।न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥ १० ॥

Segmented

सुदूरम् अनुजग्मुः तम् पौर-जानपदाः तदा न्यवर्तन्त ततः पश्चाद् अनुज्ञाता नृपेण ह

Analysis

Word Lemma Parse
सुदूरम् सुदूर pos=a,g=n,c=2,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
तदा तदा pos=i
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
अनुज्ञाता अनुज्ञा pos=va,g=m,c=1,n=p,f=part
नृपेण नृप pos=n,g=m,c=3,n=s
pos=i