Original

वैशंपायन उवाच ।स कदाचिन्महाबाहुः प्रभूतबलवाहनः ।वनं जगाम गहनं हयनागशतैर्वृतः ॥ १ ॥

Segmented

वैशंपायन उवाच स कदाचिन् महा-बाहुः प्रभू-बल-वाहनः वनम् जगाम गहनम् हय-नाग-शतैः वृतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कदाचिन् कदाचिद् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रभू प्रभू pos=va,comp=y,f=part
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
गहनम् गहन pos=a,g=n,c=2,n=s
हय हय pos=n,comp=y
नाग नाग pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part