Original

सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा ।पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥ ९७ ॥

Segmented

सर्व-लक्षण-सम्पन्ना वैडूर्य-मणि-सन्निभा पञ्चानाम् पुरुष-इन्द्राणाम् चित्त-प्रमथिन् रहः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
सन्निभा संनिभ pos=a,g=f,c=1,n=s
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
चित्त चित्त pos=n,comp=y
प्रमथिन् प्रमथिन् pos=a,g=f,c=1,n=s
रहः रहस् pos=n,g=n,c=2,n=s