Original

श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले ।द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥ ९५ ॥

Segmented

श्रियः तु भागः संजज्ञे रति-अर्थम् पृथिवी-तले द्रुपदस्य कुले कन्या वेदि-मध्यतः अनिन्दिता

Analysis

Word Lemma Parse
श्रियः श्री pos=n,g=f,c=6,n=s
तु तु pos=i
भागः भाग pos=n,g=m,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
रति रति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
वेदि वेदि pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s