Original

गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः ।तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥ ९३ ॥

Segmented

गणः तु अप्सरसाम् यो वै मया राजन् प्रकीर्तितः तस्य भागः क्षितौ जज्ञे नियोगाद् वासवस्य च

Analysis

Word Lemma Parse
गणः गण pos=n,g=m,c=1,n=s
तु तु pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भागः भाग pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
नियोगाद् नियोग pos=n,g=m,c=5,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
pos=i