Original

शेषस्यांशस्तु नागस्य बलदेवो महाबलः ।सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥ ९१ ॥

Segmented

शेषस्य अंशः तु नागस्य बलदेवो महा-बलः सनत्कुमारम् प्रद्युम्नम् विद्धि राजन् महा-ओजसम्

Analysis

Word Lemma Parse
शेषस्य शेष pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
तु तु pos=i
नागस्य नाग pos=n,g=m,c=6,n=s
बलदेवो बलदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सनत्कुमारम् सनत्कुमार pos=n,g=m,c=2,n=s
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s