Original

यस्तु नारायणो नाम देवदेवः सनातनः ।तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥ ९० ॥

Segmented

यः तु नारायणो नाम देवदेवः सनातनः तस्य अंशः मानुषेषु आसीत् वासुदेवः प्रतापवान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
नारायणो नारायण pos=n,g=m,c=1,n=s
नाम नाम pos=i
देवदेवः देवदेव pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s