Original

बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥ ९ ॥

Segmented

बाष्कलो नाम यः तेषाम् आसीद् असुर-सत्तमः भगदत्त इति ख्यातः स आसीन् मनुज-ईश्वरः

Analysis

Word Lemma Parse
बाष्कलो बाष्कल pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
असुर असुर pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
भगदत्त भगदत्त pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s