Original

आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः ।दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥ ८९ ॥

Segmented

आमुक्त-कवचः कर्णो यः तु जज्ञे महा-रथः दिवाकरस्य तम् विद्धि देवस्य अंशम् अनुत्तमम्

Analysis

Word Lemma Parse
आमुक्त आमुच् pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
दिवाकरस्य दिवाकर pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
देवस्य देव pos=n,g=m,c=6,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s