Original

द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ ।विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥ ८८ ॥

Segmented

द्रौपदेयाः च ये पञ्च बभूवुः भरत-ऋषभ विश्वेदेव-गणान् राजन् तान् विद्धि भरत-ऋषभ

Analysis

Word Lemma Parse
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विश्वेदेव विश्वेदेव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s