Original

अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् ।शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥ ८७ ॥

Segmented

अग्नेः अंशम् तु विद्धि त्वम् धृष्टद्युम्नम् महा-रथम् शिखण्डिनम् अथो राजन् स्त्री-पुमांसम् विद्धि राक्षसम्

Analysis

Word Lemma Parse
अग्नेः अग्नि pos=n,g=m,c=6,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
तु तु pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अथो अथो pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राक्षसम् राक्षस pos=n,g=m,c=2,n=s