Original

यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ।अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥ ८६ ॥

Segmented

यः सुवर्चा इति ख्यातः सोम-पुत्रः प्रतापवान् अभिमन्युः बृहत्-कीर्तिः अर्जुनस्य सुतो ऽभवत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सुवर्चा सुवर्चस् pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सोम सोम pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan