Original

अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ।नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥ ८५ ॥

Segmented

अश्विनोः तु तथा एव अंशा रूपेण अप्रतिमौ भुवि नकुलः सहदेवः च सर्व-लोक-मनोहरौ

Analysis

Word Lemma Parse
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
तु तु pos=i
तथा तथा pos=i
एव एव pos=i
अंशा अंश pos=n,g=m,c=2,n=d
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमौ अप्रतिम pos=a,g=m,c=2,n=d
भुवि भू pos=n,g=f,c=7,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
मनोहरौ मनोहर pos=a,g=m,c=1,n=d