Original

धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् ।भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥ ८४ ॥

Segmented

धर्मस्य अंशम् तु राजानम् विद्धि राजन् युधिष्ठिरम् भीमसेनम् तु वातस्य देवराजस्य च अर्जुनम्

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तु तु pos=i
वातस्य वात pos=n,g=m,c=6,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s