Original

दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः ।दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥ ८३ ॥

Segmented

दुर्मुखो दुःसहः च एव ये च अन्ये न अनुशब्दिताः दुर्योधन-सहायाः ते पौलस्त्या भरत-ऋषभ

Analysis

Word Lemma Parse
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अनुशब्दिताः अनुशब्दय् pos=va,g=m,c=1,n=p,f=part
दुर्योधन दुर्योधन pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पौलस्त्या पौलस्त्य pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s