Original

पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह ।शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥ ८२ ॥

Segmented

पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेषु इह शतम् दुःशासन-आदीनाम् सर्वेषाम् क्रूर-कर्मणाम्

Analysis

Word Lemma Parse
पौलस्त्या पौलस्त्य pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
मनुजेषु मनुज pos=n,g=m,c=7,n=p
इह इह pos=i
शतम् शत pos=n,g=n,c=1,n=s
दुःशासन दुःशासन pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
क्रूर क्रूर pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p