Original

जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः ।यः सर्वां घातयामास पृथिवीं पुरुषाधमः ।येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥ ८१ ॥

Segmented

जगतो यः स सर्वस्य विद्विष्टः कलि-पूरुषः यः सर्वाम् घातयामास पृथिवीम् पुरुष-अधमः येन वैरम् समुद्दीप्तम् भूत-अन्त-करणम् महत्

Analysis

Word Lemma Parse
जगतो जगन्त् pos=n,g=n,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
विद्विष्टः विद्विष् pos=va,g=m,c=1,n=s,f=part
कलि कलि pos=n,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
घातयामास घातय् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
समुद्दीप्तम् समुद्दीप् pos=va,g=n,c=1,n=s,f=part
भूत भूत pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणम् करण pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s