Original

कलेरंशात्तु संजज्ञे भुवि दुर्योधनो नृपः ।दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ ८० ॥

Segmented

कलेः अंशात् तु संजज्ञे भुवि दुर्योधनो नृपः दुर्बुद्धिः दुर्मतिः च एव कुरूणाम् अयशस्करः

Analysis

Word Lemma Parse
कलेः कलि pos=n,g=m,c=5,n=s
अंशात् अंश pos=n,g=m,c=5,n=s
तु तु pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अयशस्करः अयशस्कर pos=a,g=m,c=1,n=s