Original

यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः ।द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥ ८ ॥

Segmented

यः तु राजञ् शिबिः नाम दैतेयः परिकीर्तितः द्रुम इति अभिविख्या स आसीद् भुवि पार्थिवः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैतेयः दैतेय pos=n,g=m,c=1,n=s
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
द्रुम द्रुम pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविख्या अभिविख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s