Original

धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि ।दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ।मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥ ७८ ॥

Segmented

धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनाद् अपि दीर्घ-बाहुः महा-तेजाः प्रज्ञा-चक्षुः नर-अधिपः मातुः दोषाद् ऋषेः कोपाद् अन्ध एव व्यजायत

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
कृष्णद्वैपायनाद् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
अपि अपि pos=i
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
दोषाद् दोष pos=n,g=m,c=5,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
अन्ध अन्ध pos=a,g=m,c=1,n=s
एव एव pos=i
व्यजायत विजन् pos=v,p=3,n=s,l=lan