Original

अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः ।स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥ ७७ ॥

Segmented

अरिष्टायाः तु यः पुत्रो हंस इति अभिविश्रुतः स गन्धर्व-पतिः जज्ञे कुरु-वंश-विवर्धनः

Analysis

Word Lemma Parse
अरिष्टायाः अरिष्टा pos=n,g=f,c=6,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हंस हंस pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविश्रुतः अभिविश्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s