Original

ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् ।जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥ ७५ ॥

Segmented

ततस् च कृतवर्माणम् विद्धि राजञ् जनाधिपम् जातम् अप्रतिकर्माणम् क्षत्रिय-ऋषभ-सत्तमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राजञ् राजन् pos=n,g=m,c=8,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अप्रतिकर्माणम् अप्रतिकर्मन् pos=a,g=m,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s