Original

द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् ।मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥ ७४ ॥

Segmented

द्रुपदः च अपि राजर्षिः ततस् एव अभवत् गणात् मानुषे नृप लोके ऽस्मिन् सर्व-शस्त्र-भृताम् वरः

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
गणात् गण pos=n,g=m,c=5,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s