Original

सात्यकिः सत्यसंधस्तु योऽसौ वृष्णिकुलोद्वहः ।पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥ ७३ ॥

Segmented

सात्यकिः सत्य-संधः तु यो ऽसौ वृष्णि-कुल-उद्वहः पक्षात् स जज्ञे मरुताम् देवानाम् अरि-मर्दनः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
पक्षात् पक्ष pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मरुताम् मरुत् pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s