Original

शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः ।द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् ॥ ७२ ॥

Segmented

शकुनिः नाम यः तु आसीत् राजा लोके महा-रथः द्वापरम् विद्धि तम् राजन् सम्भूतम् अरि-मर्दनम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्वापरम् द्वापर pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
अरि अरि pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s