Original

यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ ।रुद्राणां तं गणाद्विद्धि संभूतमतिपौरुषम् ॥ ७१ ॥

Segmented

यः तु राजन् कृपो नाम ब्रह्मर्षिः अभवत् क्षितौ रुद्राणाम् तम् गणाद् विद्धि सम्भूतम् अतिपौरुषम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कृपो कृप pos=n,g=m,c=1,n=s
नाम नाम pos=i
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
गणाद् गण pos=n,g=m,c=5,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
अतिपौरुषम् अतिपौरुष pos=a,g=m,c=2,n=s