Original

जामदग्न्येन रामेण यः स सर्वविदां वरः ।अयुध्यत महातेजा भार्गवेण महात्मना ॥ ७० ॥

Segmented

जामदग्न्येन रामेण यः स सर्व-विदाम् वरः अयुध्यत महा-तेजाः भार्गवेण महात्मना

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भार्गवेण भार्गव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s