Original

अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः ।धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥ ७ ॥

Segmented

अनुह्रादः तु तेजस्वी यो ऽभूत् ख्यातो जघन्य-जः धृष्टकेतुः इति ख्यातः स आसीन् मनुज-ईश्वरः

Analysis

Word Lemma Parse
अनुह्रादः अनुह्राद pos=n,g=m,c=1,n=s
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
जघन्य जघन्य pos=a,comp=y
जः pos=a,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s