Original

तेषामवरजो भीष्मः कुरूणामभयंकरः ।मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः ॥ ६९ ॥

Segmented

तेषाम् अवरजो भीष्मः कुरूणाम् अभयंकरः मतिमान् वेद-विद् वाग्मी शत्रु-पक्ष-क्षयंकरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अवरजो अवरज pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
क्षयंकरः क्षयंकर pos=a,g=m,c=1,n=s