Original

जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनोः सुताः ।वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥ ६८ ॥

Segmented

जज्ञिरे वसवः तु अष्टौ गङ्गायाम् शंतनोः सुताः वसिष्ठस्य च शापेन नियोगाद् वासवस्य च

Analysis

Word Lemma Parse
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
वसवः वसु pos=n,g=m,c=1,n=p
तु तु pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
pos=i
शापेन शाप pos=n,g=m,c=3,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
pos=i