Original

अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः ।वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥ ६७ ॥

Segmented

अश्वत्थामा महा-वीर्यः शत्रु-पक्ष-क्षयंकरः वीरः कमल-पत्त्र-अक्षः क्षितौ आसीत् नर-अधिपैः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
क्षयंकरः क्षयंकर pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s