Original

महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत ।एकत्वमुपपन्नानां जज्ञे शूरः परंतपः ॥ ६६ ॥

Segmented

महादेव-अन्तकाभ्याम् च कामात् क्रोधात् च भारत एकत्वम् उपपन्नानाम् जज्ञे शूरः परंतपः

Analysis

Word Lemma Parse
महादेव महादेव pos=n,comp=y
अन्तकाभ्याम् अन्तक pos=n,g=m,c=3,n=d
pos=i
कामात् काम pos=n,g=m,c=5,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
एकत्वम् एकत्व pos=n,g=n,c=2,n=s
उपपन्नानाम् उपपद् pos=va,g=m,c=6,n=p,f=part
जज्ञे जन् pos=v,p=3,n=s,l=lit
शूरः शूर pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s