Original

धनुर्वेदे च वेदे च यं तं वेदविदो विदुः ।वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ ६५ ॥

Segmented

धनुर्वेदे च वेदे च यम् तम् वेद-विदः विदुः वरिष्ठम् इन्द्र-कर्माणम् द्रोणम् स्व-कुल-वर्धनम्

Analysis

Word Lemma Parse
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कुल कुल pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s