Original

धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः ।बृहत्कीर्तिर्महातेजाः संजज्ञे मनुजेष्विह ॥ ६४ ॥

Segmented

धन्विनाम् नृप-शार्दूल यः स सर्व-अस्त्र-वित्तमः बृहत्कीर्तिः महा-तेजाः संजज्ञे मनुजेषु इह

Analysis

Word Lemma Parse
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
बृहत्कीर्तिः बृहत्कीर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
मनुजेषु मनुज pos=n,g=m,c=7,n=p
इह इह pos=i