Original

बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ ६३ ॥

Segmented

बृहस्पतेः बृहत्-कीर्ति देवर्षेः विद्धि भारत अंशाद् द्रोणम् समुत्पन्नम् भारद्वाजम् अयोनिजम्

Analysis

Word Lemma Parse
बृहस्पतेः बृहस्पति pos=n,g=m,c=5,n=s
बृहत् बृहत् pos=a,comp=y
कीर्ति कीर्ति pos=n,g=m,c=5,n=s
देवर्षेः देवर्षि pos=n,g=m,c=5,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
अंशाद् अंश pos=n,g=m,c=5,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समुत्पन्नम् समुत्पद् pos=va,g=m,c=2,n=s,f=part
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
अयोनिजम् अयोनिज pos=a,g=m,c=2,n=s