Original

यस्त्वासीद्देवको नाम देवराजसमद्युतिः ।स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ ६२ ॥

Segmented

यः तु आसीत् देवको नाम देवराज-सम-द्युतिः स गन्धर्व-पतिः मुख्यः क्षितौ जज्ञे नर-अधिपः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
देवको देवक pos=n,g=m,c=1,n=s
नाम नाम pos=i
देवराज देवराज pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
मुख्यः मुख्य pos=a,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s