Original

गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ ।जातः पुरा महाराज महाकीर्तिर्महाबलः ॥ ६१ ॥

Segmented

गणात् क्रोध-वशात् एवम् राजपूगो ऽभवत् क्षितौ जातः पुरा महा-राज महा-कीर्तिः महा-बलः

Analysis

Word Lemma Parse
गणात् गण pos=n,g=m,c=5,n=s
क्रोध क्रोध pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
एवम् एवम् pos=i
राजपूगो राजपूग pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s