Original

क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः ।मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥ ६० ॥

Segmented

क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नर-अधिपः मतिमान् च मनुष्य-इन्द्रः ईश्वरः च इति विश्रुतः

Analysis

Word Lemma Parse
क्षेमोग्रतीर्थः क्षेमोग्रतीर्थ pos=n,g=m,c=1,n=s
कुहरः कुहर pos=n,g=m,c=1,n=s
कलिङ्गेषु कलिङ्ग pos=n,g=m,c=7,n=p
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part