Original

संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः ।स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः ॥ ६ ॥

Segmented

संह्राद इति विख्यातः प्रह्रादस्य अनुजः तु यः

Analysis

Word Lemma Parse
संह्राद संह्राद pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
प्रह्रादस्य प्रह्राद pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s