Original

कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च ।श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥ ५९ ॥

Segmented

कारूषकाः च राजानः क्षेमधूर्ति तथा एव च श्रुतायुः उद्धवः च एव बृहत्सेनः तथा एव च

Analysis

Word Lemma Parse
कारूषकाः कारूषक pos=a,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
क्षेमधूर्ति क्षेमधूर्ति pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
उद्धवः उद्धव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बृहत्सेनः बृहत्सेन pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i