Original

दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः ।रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥ ५७ ॥

Segmented

दन्तवक्त्रः च नाम आसीत् दुर्जयः च एव नामतः रुक्मी च नृप-शार्दूलः राजा च जनमेजयः

Analysis

Word Lemma Parse
दन्तवक्त्रः दन्तवक्त्र pos=n,g=m,c=1,n=s
pos=i
नाम नाम pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दुर्जयः दुर्जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
pos=i
नृप नृप pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s