Original

क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः ।वीरधामा च कौरव्य भूमिपालश्च नामतः ॥ ५६ ॥

Segmented

क्रोधो विचित्यः सुरसः श्रीमान् नीलः च भूमिपः वीरधामा च कौरव्य भूमिपालः च नामतः

Analysis

Word Lemma Parse
क्रोधो क्रोध pos=n,g=m,c=1,n=s
विचित्यः विचित्य pos=n,g=m,c=1,n=s
सुरसः सुरस pos=n,g=m,c=1,n=s
श्रीमान् श्रीमन्त् pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
भूमिपः भूमिप pos=n,g=m,c=1,n=s
वीरधामा वीरधामन् pos=n,g=m,c=1,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
भूमिपालः भूमिपाल pos=n,g=m,c=1,n=s
pos=i
नामतः नामन् pos=n,g=n,c=5,n=s