Original

नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा ।सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥ ५५ ॥

Segmented

नन्दिकः कर्णवेष्टः च सिद्धार्थः कीटकः तथा सुवीरः च सुबाहुः च महावीरो ऽथ बाह्लिकः

Analysis

Word Lemma Parse
नन्दिकः नन्दिक pos=n,g=m,c=1,n=s
कर्णवेष्टः कर्णवेष्ट pos=n,g=m,c=1,n=s
pos=i
सिद्धार्थः सिद्धार्थ pos=n,g=m,c=1,n=s
कीटकः कीटक pos=n,g=m,c=1,n=s
तथा तथा pos=i
सुवीरः सुवीर pos=n,g=m,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
महावीरो महावीर pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s